| Singular | Dual | Plural |
Nominativo |
क्रूराचारा
krūrācārā
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Vocativo |
क्रूराचारे
krūrācāre
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Acusativo |
क्रूराचाराम्
krūrācārām
|
क्रूराचारे
krūrācāre
|
क्रूराचाराः
krūrācārāḥ
|
Instrumental |
क्रूराचारया
krūrācārayā
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभिः
krūrācārābhiḥ
|
Dativo |
क्रूराचारायै
krūrācārāyai
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभ्यः
krūrācārābhyaḥ
|
Ablativo |
क्रूराचारायाः
krūrācārāyāḥ
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचाराभ्यः
krūrācārābhyaḥ
|
Genitivo |
क्रूराचारायाः
krūrācārāyāḥ
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचाराणाम्
krūrācārāṇām
|
Locativo |
क्रूराचारायाम्
krūrācārāyām
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचारासु
krūrācārāsu
|