Sanskrit tools

Sanskrit declension


Declension of क्रूराचार krūrācāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रूराचारम् krūrācāram
क्रूराचारे krūrācāre
क्रूराचाराणि krūrācārāṇi
Vocative क्रूराचार krūrācāra
क्रूराचारे krūrācāre
क्रूराचाराणि krūrācārāṇi
Accusative क्रूराचारम् krūrācāram
क्रूराचारे krūrācāre
क्रूराचाराणि krūrācārāṇi
Instrumental क्रूराचारेण krūrācāreṇa
क्रूराचाराभ्याम् krūrācārābhyām
क्रूराचारैः krūrācāraiḥ
Dative क्रूराचाराय krūrācārāya
क्रूराचाराभ्याम् krūrācārābhyām
क्रूराचारेभ्यः krūrācārebhyaḥ
Ablative क्रूराचारात् krūrācārāt
क्रूराचाराभ्याम् krūrācārābhyām
क्रूराचारेभ्यः krūrācārebhyaḥ
Genitive क्रूराचारस्य krūrācārasya
क्रूराचारयोः krūrācārayoḥ
क्रूराचाराणाम् krūrācārāṇām
Locative क्रूराचारे krūrācāre
क्रूराचारयोः krūrācārayoḥ
क्रूराचारेषु krūrācāreṣu