| Singular | Dual | Plural |
Nominativo |
क्रूराचारम्
krūrācāram
|
क्रूराचारे
krūrācāre
|
क्रूराचाराणि
krūrācārāṇi
|
Vocativo |
क्रूराचार
krūrācāra
|
क्रूराचारे
krūrācāre
|
क्रूराचाराणि
krūrācārāṇi
|
Acusativo |
क्रूराचारम्
krūrācāram
|
क्रूराचारे
krūrācāre
|
क्रूराचाराणि
krūrācārāṇi
|
Instrumental |
क्रूराचारेण
krūrācāreṇa
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारैः
krūrācāraiḥ
|
Dativo |
क्रूराचाराय
krūrācārāya
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारेभ्यः
krūrācārebhyaḥ
|
Ablativo |
क्रूराचारात्
krūrācārāt
|
क्रूराचाराभ्याम्
krūrācārābhyām
|
क्रूराचारेभ्यः
krūrācārebhyaḥ
|
Genitivo |
क्रूराचारस्य
krūrācārasya
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचाराणाम्
krūrācārāṇām
|
Locativo |
क्रूराचारे
krūrācāre
|
क्रूराचारयोः
krūrācārayoḥ
|
क्रूराचारेषु
krūrācāreṣu
|