Sanskrit tools

Sanskrit declension


Declension of क्रूरात्मन् krūrātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative क्रूरात्मा krūrātmā
क्रूरात्मानौ krūrātmānau
क्रूरात्मानः krūrātmānaḥ
Vocative क्रूरात्मन् krūrātman
क्रूरात्मानौ krūrātmānau
क्रूरात्मानः krūrātmānaḥ
Accusative क्रूरात्मानम् krūrātmānam
क्रूरात्मानौ krūrātmānau
क्रूरात्मनः krūrātmanaḥ
Instrumental क्रूरात्मना krūrātmanā
क्रूरात्मभ्याम् krūrātmabhyām
क्रूरात्मभिः krūrātmabhiḥ
Dative क्रूरात्मने krūrātmane
क्रूरात्मभ्याम् krūrātmabhyām
क्रूरात्मभ्यः krūrātmabhyaḥ
Ablative क्रूरात्मनः krūrātmanaḥ
क्रूरात्मभ्याम् krūrātmabhyām
क्रूरात्मभ्यः krūrātmabhyaḥ
Genitive क्रूरात्मनः krūrātmanaḥ
क्रूरात्मनोः krūrātmanoḥ
क्रूरात्मनाम् krūrātmanām
Locative क्रूरात्मनि krūrātmani
क्रूरात्मनोः krūrātmanoḥ
क्रूरात्मसु krūrātmasu