| Singular | Dual | Plural |
Nominativo |
क्रूरात्मा
krūrātmā
|
क्रूरात्मानौ
krūrātmānau
|
क्रूरात्मानः
krūrātmānaḥ
|
Vocativo |
क्रूरात्मन्
krūrātman
|
क्रूरात्मानौ
krūrātmānau
|
क्रूरात्मानः
krūrātmānaḥ
|
Acusativo |
क्रूरात्मानम्
krūrātmānam
|
क्रूरात्मानौ
krūrātmānau
|
क्रूरात्मनः
krūrātmanaḥ
|
Instrumental |
क्रूरात्मना
krūrātmanā
|
क्रूरात्मभ्याम्
krūrātmabhyām
|
क्रूरात्मभिः
krūrātmabhiḥ
|
Dativo |
क्रूरात्मने
krūrātmane
|
क्रूरात्मभ्याम्
krūrātmabhyām
|
क्रूरात्मभ्यः
krūrātmabhyaḥ
|
Ablativo |
क्रूरात्मनः
krūrātmanaḥ
|
क्रूरात्मभ्याम्
krūrātmabhyām
|
क्रूरात्मभ्यः
krūrātmabhyaḥ
|
Genitivo |
क्रूरात्मनः
krūrātmanaḥ
|
क्रूरात्मनोः
krūrātmanoḥ
|
क्रूरात्मनाम्
krūrātmanām
|
Locativo |
क्रूरात्मनि
krūrātmani
|
क्रूरात्मनोः
krūrātmanoḥ
|
क्रूरात्मसु
krūrātmasu
|