| Singular | Dual | Plural |
Nominative |
क्रूराशयम्
krūrāśayam
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Vocative |
क्रूराशय
krūrāśaya
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Accusative |
क्रूराशयम्
krūrāśayam
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Instrumental |
क्रूराशयेन
krūrāśayena
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयैः
krūrāśayaiḥ
|
Dative |
क्रूराशयाय
krūrāśayāya
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयेभ्यः
krūrāśayebhyaḥ
|
Ablative |
क्रूराशयात्
krūrāśayāt
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयेभ्यः
krūrāśayebhyaḥ
|
Genitive |
क्रूराशयस्य
krūrāśayasya
|
क्रूराशययोः
krūrāśayayoḥ
|
क्रूराशयानाम्
krūrāśayānām
|
Locative |
क्रूराशये
krūrāśaye
|
क्रूराशययोः
krūrāśayayoḥ
|
क्रूराशयेषु
krūrāśayeṣu
|