| Singular | Dual | Plural |
Nominativo |
क्रूराशयम्
krūrāśayam
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Vocativo |
क्रूराशय
krūrāśaya
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Acusativo |
क्रूराशयम्
krūrāśayam
|
क्रूराशये
krūrāśaye
|
क्रूराशयानि
krūrāśayāni
|
Instrumental |
क्रूराशयेन
krūrāśayena
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयैः
krūrāśayaiḥ
|
Dativo |
क्रूराशयाय
krūrāśayāya
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयेभ्यः
krūrāśayebhyaḥ
|
Ablativo |
क्रूराशयात्
krūrāśayāt
|
क्रूराशयाभ्याम्
krūrāśayābhyām
|
क्रूराशयेभ्यः
krūrāśayebhyaḥ
|
Genitivo |
क्रूराशयस्य
krūrāśayasya
|
क्रूराशययोः
krūrāśayayoḥ
|
क्रूराशयानाम्
krūrāśayānām
|
Locativo |
क्रूराशये
krūrāśaye
|
क्रूराशययोः
krūrāśayayoḥ
|
क्रूराशयेषु
krūrāśayeṣu
|