Sanskrit tools

Sanskrit declension


Declension of अक्षधर्म akṣadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षधर्मः akṣadharmaḥ
अक्षधर्मौ akṣadharmau
अक्षधर्माः akṣadharmāḥ
Vocative अक्षधर्म akṣadharma
अक्षधर्मौ akṣadharmau
अक्षधर्माः akṣadharmāḥ
Accusative अक्षधर्मम् akṣadharmam
अक्षधर्मौ akṣadharmau
अक्षधर्मान् akṣadharmān
Instrumental अक्षधर्मेण akṣadharmeṇa
अक्षधर्माभ्याम् akṣadharmābhyām
अक्षधर्मैः akṣadharmaiḥ
Dative अक्षधर्माय akṣadharmāya
अक्षधर्माभ्याम् akṣadharmābhyām
अक्षधर्मेभ्यः akṣadharmebhyaḥ
Ablative अक्षधर्मात् akṣadharmāt
अक्षधर्माभ्याम् akṣadharmābhyām
अक्षधर्मेभ्यः akṣadharmebhyaḥ
Genitive अक्षधर्मस्य akṣadharmasya
अक्षधर्मयोः akṣadharmayoḥ
अक्षधर्माणाम् akṣadharmāṇām
Locative अक्षधर्मे akṣadharme
अक्षधर्मयोः akṣadharmayoḥ
अक्षधर्मेषु akṣadharmeṣu