| Singular | Dual | Plural |
Nominativo |
अक्षधर्मः
akṣadharmaḥ
|
अक्षधर्मौ
akṣadharmau
|
अक्षधर्माः
akṣadharmāḥ
|
Vocativo |
अक्षधर्म
akṣadharma
|
अक्षधर्मौ
akṣadharmau
|
अक्षधर्माः
akṣadharmāḥ
|
Acusativo |
अक्षधर्मम्
akṣadharmam
|
अक्षधर्मौ
akṣadharmau
|
अक्षधर्मान्
akṣadharmān
|
Instrumental |
अक्षधर्मेण
akṣadharmeṇa
|
अक्षधर्माभ्याम्
akṣadharmābhyām
|
अक्षधर्मैः
akṣadharmaiḥ
|
Dativo |
अक्षधर्माय
akṣadharmāya
|
अक्षधर्माभ्याम्
akṣadharmābhyām
|
अक्षधर्मेभ्यः
akṣadharmebhyaḥ
|
Ablativo |
अक्षधर्मात्
akṣadharmāt
|
अक्षधर्माभ्याम्
akṣadharmābhyām
|
अक्षधर्मेभ्यः
akṣadharmebhyaḥ
|
Genitivo |
अक्षधर्मस्य
akṣadharmasya
|
अक्षधर्मयोः
akṣadharmayoḥ
|
अक्षधर्माणाम्
akṣadharmāṇām
|
Locativo |
अक्षधर्मे
akṣadharme
|
अक्षधर्मयोः
akṣadharmayoḥ
|
अक्षधर्मेषु
akṣadharmeṣu
|