Sanskrit tools

Sanskrit declension


Declension of ख्यातगर्हणा khyātagarhaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातगर्हणा khyātagarhaṇā
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणाः khyātagarhaṇāḥ
Vocative ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणाः khyātagarhaṇāḥ
Accusative ख्यातगर्हणाम् khyātagarhaṇām
ख्यातगर्हणे khyātagarhaṇe
ख्यातगर्हणाः khyātagarhaṇāḥ
Instrumental ख्यातगर्हणया khyātagarhaṇayā
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणाभिः khyātagarhaṇābhiḥ
Dative ख्यातगर्हणायै khyātagarhaṇāyai
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणाभ्यः khyātagarhaṇābhyaḥ
Ablative ख्यातगर्हणायाः khyātagarhaṇāyāḥ
ख्यातगर्हणाभ्याम् khyātagarhaṇābhyām
ख्यातगर्हणाभ्यः khyātagarhaṇābhyaḥ
Genitive ख्यातगर्हणायाः khyātagarhaṇāyāḥ
ख्यातगर्हणयोः khyātagarhaṇayoḥ
ख्यातगर्हणानाम् khyātagarhaṇānām
Locative ख्यातगर्हणायाम् khyātagarhaṇāyām
ख्यातगर्हणयोः khyātagarhaṇayoḥ
ख्यातगर्हणासु khyātagarhaṇāsu