| Singular | Dual | Plural |
Nominativo |
ख्यातगर्हणा
khyātagarhaṇā
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणाः
khyātagarhaṇāḥ
|
Vocativo |
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणाः
khyātagarhaṇāḥ
|
Acusativo |
ख्यातगर्हणाम्
khyātagarhaṇām
|
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणाः
khyātagarhaṇāḥ
|
Instrumental |
ख्यातगर्हणया
khyātagarhaṇayā
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणाभिः
khyātagarhaṇābhiḥ
|
Dativo |
ख्यातगर्हणायै
khyātagarhaṇāyai
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणाभ्यः
khyātagarhaṇābhyaḥ
|
Ablativo |
ख्यातगर्हणायाः
khyātagarhaṇāyāḥ
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणाभ्यः
khyātagarhaṇābhyaḥ
|
Genitivo |
ख्यातगर्हणायाः
khyātagarhaṇāyāḥ
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणानाम्
khyātagarhaṇānām
|
Locativo |
ख्यातगर्हणायाम्
khyātagarhaṇāyām
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणासु
khyātagarhaṇāsu
|