Sanskrit tools

Sanskrit declension


Declension of ख्यातगर्हिता khyātagarhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातगर्हिता khyātagarhitā
ख्यातगर्हिते khyātagarhite
ख्यातगर्हिताः khyātagarhitāḥ
Vocative ख्यातगर्हिते khyātagarhite
ख्यातगर्हिते khyātagarhite
ख्यातगर्हिताः khyātagarhitāḥ
Accusative ख्यातगर्हिताम् khyātagarhitām
ख्यातगर्हिते khyātagarhite
ख्यातगर्हिताः khyātagarhitāḥ
Instrumental ख्यातगर्हितया khyātagarhitayā
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हिताभिः khyātagarhitābhiḥ
Dative ख्यातगर्हितायै khyātagarhitāyai
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हिताभ्यः khyātagarhitābhyaḥ
Ablative ख्यातगर्हितायाः khyātagarhitāyāḥ
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हिताभ्यः khyātagarhitābhyaḥ
Genitive ख्यातगर्हितायाः khyātagarhitāyāḥ
ख्यातगर्हितयोः khyātagarhitayoḥ
ख्यातगर्हितानाम् khyātagarhitānām
Locative ख्यातगर्हितायाम् khyātagarhitāyām
ख्यातगर्हितयोः khyātagarhitayoḥ
ख्यातगर्हितासु khyātagarhitāsu