| Singular | Dual | Plural |
Nominativo |
ख्यातगर्हिता
khyātagarhitā
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हिताः
khyātagarhitāḥ
|
Vocativo |
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हिताः
khyātagarhitāḥ
|
Acusativo |
ख्यातगर्हिताम्
khyātagarhitām
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हिताः
khyātagarhitāḥ
|
Instrumental |
ख्यातगर्हितया
khyātagarhitayā
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हिताभिः
khyātagarhitābhiḥ
|
Dativo |
ख्यातगर्हितायै
khyātagarhitāyai
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हिताभ्यः
khyātagarhitābhyaḥ
|
Ablativo |
ख्यातगर्हितायाः
khyātagarhitāyāḥ
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हिताभ्यः
khyātagarhitābhyaḥ
|
Genitivo |
ख्यातगर्हितायाः
khyātagarhitāyāḥ
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितानाम्
khyātagarhitānām
|
Locativo |
ख्यातगर्हितायाम्
khyātagarhitāyām
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितासु
khyātagarhitāsu
|