Sanskrit tools

Sanskrit declension


Declension of ख्यातगर्हित khyātagarhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातगर्हितम् khyātagarhitam
ख्यातगर्हिते khyātagarhite
ख्यातगर्हितानि khyātagarhitāni
Vocative ख्यातगर्हित khyātagarhita
ख्यातगर्हिते khyātagarhite
ख्यातगर्हितानि khyātagarhitāni
Accusative ख्यातगर्हितम् khyātagarhitam
ख्यातगर्हिते khyātagarhite
ख्यातगर्हितानि khyātagarhitāni
Instrumental ख्यातगर्हितेन khyātagarhitena
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हितैः khyātagarhitaiḥ
Dative ख्यातगर्हिताय khyātagarhitāya
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हितेभ्यः khyātagarhitebhyaḥ
Ablative ख्यातगर्हितात् khyātagarhitāt
ख्यातगर्हिताभ्याम् khyātagarhitābhyām
ख्यातगर्हितेभ्यः khyātagarhitebhyaḥ
Genitive ख्यातगर्हितस्य khyātagarhitasya
ख्यातगर्हितयोः khyātagarhitayoḥ
ख्यातगर्हितानाम् khyātagarhitānām
Locative ख्यातगर्हिते khyātagarhite
ख्यातगर्हितयोः khyātagarhitayoḥ
ख्यातगर्हितेषु khyātagarhiteṣu