| Singular | Dual | Plural |
Nominativo |
ख्यातगर्हितम्
khyātagarhitam
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हितानि
khyātagarhitāni
|
Vocativo |
ख्यातगर्हित
khyātagarhita
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हितानि
khyātagarhitāni
|
Acusativo |
ख्यातगर्हितम्
khyātagarhitam
|
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हितानि
khyātagarhitāni
|
Instrumental |
ख्यातगर्हितेन
khyātagarhitena
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितैः
khyātagarhitaiḥ
|
Dativo |
ख्यातगर्हिताय
khyātagarhitāya
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितेभ्यः
khyātagarhitebhyaḥ
|
Ablativo |
ख्यातगर्हितात्
khyātagarhitāt
|
ख्यातगर्हिताभ्याम्
khyātagarhitābhyām
|
ख्यातगर्हितेभ्यः
khyātagarhitebhyaḥ
|
Genitivo |
ख्यातगर्हितस्य
khyātagarhitasya
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितानाम्
khyātagarhitānām
|
Locativo |
ख्यातगर्हिते
khyātagarhite
|
ख्यातगर्हितयोः
khyātagarhitayoḥ
|
ख्यातगर्हितेषु
khyātagarhiteṣu
|