Sanskrit tools

Sanskrit declension


Declension of ख्यातव्य khyātavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातव्यः khyātavyaḥ
ख्यातव्यौ khyātavyau
ख्यातव्याः khyātavyāḥ
Vocative ख्यातव्य khyātavya
ख्यातव्यौ khyātavyau
ख्यातव्याः khyātavyāḥ
Accusative ख्यातव्यम् khyātavyam
ख्यातव्यौ khyātavyau
ख्यातव्यान् khyātavyān
Instrumental ख्यातव्येन khyātavyena
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्यैः khyātavyaiḥ
Dative ख्यातव्याय khyātavyāya
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्येभ्यः khyātavyebhyaḥ
Ablative ख्यातव्यात् khyātavyāt
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्येभ्यः khyātavyebhyaḥ
Genitive ख्यातव्यस्य khyātavyasya
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्यानाम् khyātavyānām
Locative ख्यातव्ये khyātavye
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्येषु khyātavyeṣu