| Singular | Dual | Plural |
Nominativo |
ख्यातव्यः
khyātavyaḥ
|
ख्यातव्यौ
khyātavyau
|
ख्यातव्याः
khyātavyāḥ
|
Vocativo |
ख्यातव्य
khyātavya
|
ख्यातव्यौ
khyātavyau
|
ख्यातव्याः
khyātavyāḥ
|
Acusativo |
ख्यातव्यम्
khyātavyam
|
ख्यातव्यौ
khyātavyau
|
ख्यातव्यान्
khyātavyān
|
Instrumental |
ख्यातव्येन
khyātavyena
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्यैः
khyātavyaiḥ
|
Dativo |
ख्यातव्याय
khyātavyāya
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्येभ्यः
khyātavyebhyaḥ
|
Ablativo |
ख्यातव्यात्
khyātavyāt
|
ख्यातव्याभ्याम्
khyātavyābhyām
|
ख्यातव्येभ्यः
khyātavyebhyaḥ
|
Genitivo |
ख्यातव्यस्य
khyātavyasya
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्यानाम्
khyātavyānām
|
Locativo |
ख्यातव्ये
khyātavye
|
ख्यातव्ययोः
khyātavyayoḥ
|
ख्यातव्येषु
khyātavyeṣu
|