Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ख्यातव्य khyātavya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ख्यातव्यः khyātavyaḥ
ख्यातव्यौ khyātavyau
ख्यातव्याः khyātavyāḥ
Vocativo ख्यातव्य khyātavya
ख्यातव्यौ khyātavyau
ख्यातव्याः khyātavyāḥ
Acusativo ख्यातव्यम् khyātavyam
ख्यातव्यौ khyātavyau
ख्यातव्यान् khyātavyān
Instrumental ख्यातव्येन khyātavyena
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्यैः khyātavyaiḥ
Dativo ख्यातव्याय khyātavyāya
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्येभ्यः khyātavyebhyaḥ
Ablativo ख्यातव्यात् khyātavyāt
ख्यातव्याभ्याम् khyātavyābhyām
ख्यातव्येभ्यः khyātavyebhyaḥ
Genitivo ख्यातव्यस्य khyātavyasya
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्यानाम् khyātavyānām
Locativo ख्यातव्ये khyātavye
ख्यातव्ययोः khyātavyayoḥ
ख्यातव्येषु khyātavyeṣu