Singular | Dual | Plural | |
Nominative |
ख्यातिः
khyātiḥ |
ख्याती
khyātī |
ख्यातयः
khyātayaḥ |
Vocative |
ख्याते
khyāte |
ख्याती
khyātī |
ख्यातयः
khyātayaḥ |
Accusative |
ख्यातिम्
khyātim |
ख्याती
khyātī |
ख्यातीन्
khyātīn |
Instrumental |
ख्यातिना
khyātinā |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभिः
khyātibhiḥ |
Dative |
ख्यातये
khyātaye |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभ्यः
khyātibhyaḥ |
Ablative |
ख्यातेः
khyāteḥ |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभ्यः
khyātibhyaḥ |
Genitive |
ख्यातेः
khyāteḥ |
ख्यात्योः
khyātyoḥ |
ख्यातीनाम्
khyātīnām |
Locative |
ख्यातौ
khyātau |
ख्यात्योः
khyātyoḥ |
ख्यातिषु
khyātiṣu |