Singular | Dual | Plural | |
Nominativo |
ख्यातिः
khyātiḥ |
ख्याती
khyātī |
ख्यातयः
khyātayaḥ |
Vocativo |
ख्याते
khyāte |
ख्याती
khyātī |
ख्यातयः
khyātayaḥ |
Acusativo |
ख्यातिम्
khyātim |
ख्याती
khyātī |
ख्यातीन्
khyātīn |
Instrumental |
ख्यातिना
khyātinā |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभिः
khyātibhiḥ |
Dativo |
ख्यातये
khyātaye |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभ्यः
khyātibhyaḥ |
Ablativo |
ख्यातेः
khyāteḥ |
ख्यातिभ्याम्
khyātibhyām |
ख्यातिभ्यः
khyātibhyaḥ |
Genitivo |
ख्यातेः
khyāteḥ |
ख्यात्योः
khyātyoḥ |
ख्यातीनाम्
khyātīnām |
Locativo |
ख्यातौ
khyātau |
ख्यात्योः
khyātyoḥ |
ख्यातिषु
khyātiṣu |