Sanskrit tools

Sanskrit declension


Declension of ख्यातिघ्ना khyātighnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातिघ्ना khyātighnā
ख्यातिघ्ने khyātighne
ख्यातिघ्नाः khyātighnāḥ
Vocative ख्यातिघ्ने khyātighne
ख्यातिघ्ने khyātighne
ख्यातिघ्नाः khyātighnāḥ
Accusative ख्यातिघ्नाम् khyātighnām
ख्यातिघ्ने khyātighne
ख्यातिघ्नाः khyātighnāḥ
Instrumental ख्यातिघ्नया khyātighnayā
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नाभिः khyātighnābhiḥ
Dative ख्यातिघ्नायै khyātighnāyai
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नाभ्यः khyātighnābhyaḥ
Ablative ख्यातिघ्नायाः khyātighnāyāḥ
ख्यातिघ्नाभ्याम् khyātighnābhyām
ख्यातिघ्नाभ्यः khyātighnābhyaḥ
Genitive ख्यातिघ्नायाः khyātighnāyāḥ
ख्यातिघ्नयोः khyātighnayoḥ
ख्यातिघ्नानाम् khyātighnānām
Locative ख्यातिघ्नायाम् khyātighnāyām
ख्यातिघ्नयोः khyātighnayoḥ
ख्यातिघ्नासु khyātighnāsu