| Singular | Dual | Plural |
Nominativo |
ख्यातिघ्ना
khyātighnā
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नाः
khyātighnāḥ
|
Vocativo |
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नाः
khyātighnāḥ
|
Acusativo |
ख्यातिघ्नाम्
khyātighnām
|
ख्यातिघ्ने
khyātighne
|
ख्यातिघ्नाः
khyātighnāḥ
|
Instrumental |
ख्यातिघ्नया
khyātighnayā
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नाभिः
khyātighnābhiḥ
|
Dativo |
ख्यातिघ्नायै
khyātighnāyai
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नाभ्यः
khyātighnābhyaḥ
|
Ablativo |
ख्यातिघ्नायाः
khyātighnāyāḥ
|
ख्यातिघ्नाभ्याम्
khyātighnābhyām
|
ख्यातिघ्नाभ्यः
khyātighnābhyaḥ
|
Genitivo |
ख्यातिघ्नायाः
khyātighnāyāḥ
|
ख्यातिघ्नयोः
khyātighnayoḥ
|
ख्यातिघ्नानाम्
khyātighnānām
|
Locativo |
ख्यातिघ्नायाम्
khyātighnāyām
|
ख्यातिघ्नयोः
khyātighnayoḥ
|
ख्यातिघ्नासु
khyātighnāsu
|