Sanskrit tools

Sanskrit declension


Declension of ख्यातिबोध khyātibodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यातिबोधः khyātibodhaḥ
ख्यातिबोधौ khyātibodhau
ख्यातिबोधाः khyātibodhāḥ
Vocative ख्यातिबोध khyātibodha
ख्यातिबोधौ khyātibodhau
ख्यातिबोधाः khyātibodhāḥ
Accusative ख्यातिबोधम् khyātibodham
ख्यातिबोधौ khyātibodhau
ख्यातिबोधान् khyātibodhān
Instrumental ख्यातिबोधेन khyātibodhena
ख्यातिबोधाभ्याम् khyātibodhābhyām
ख्यातिबोधैः khyātibodhaiḥ
Dative ख्यातिबोधाय khyātibodhāya
ख्यातिबोधाभ्याम् khyātibodhābhyām
ख्यातिबोधेभ्यः khyātibodhebhyaḥ
Ablative ख्यातिबोधात् khyātibodhāt
ख्यातिबोधाभ्याम् khyātibodhābhyām
ख्यातिबोधेभ्यः khyātibodhebhyaḥ
Genitive ख्यातिबोधस्य khyātibodhasya
ख्यातिबोधयोः khyātibodhayoḥ
ख्यातिबोधानाम् khyātibodhānām
Locative ख्यातिबोधे khyātibodhe
ख्यातिबोधयोः khyātibodhayoḥ
ख्यातिबोधेषु khyātibodheṣu