| Singular | Dual | Plural |
Nominativo |
ख्यातिबोधः
khyātibodhaḥ
|
ख्यातिबोधौ
khyātibodhau
|
ख्यातिबोधाः
khyātibodhāḥ
|
Vocativo |
ख्यातिबोध
khyātibodha
|
ख्यातिबोधौ
khyātibodhau
|
ख्यातिबोधाः
khyātibodhāḥ
|
Acusativo |
ख्यातिबोधम्
khyātibodham
|
ख्यातिबोधौ
khyātibodhau
|
ख्यातिबोधान्
khyātibodhān
|
Instrumental |
ख्यातिबोधेन
khyātibodhena
|
ख्यातिबोधाभ्याम्
khyātibodhābhyām
|
ख्यातिबोधैः
khyātibodhaiḥ
|
Dativo |
ख्यातिबोधाय
khyātibodhāya
|
ख्यातिबोधाभ्याम्
khyātibodhābhyām
|
ख्यातिबोधेभ्यः
khyātibodhebhyaḥ
|
Ablativo |
ख्यातिबोधात्
khyātibodhāt
|
ख्यातिबोधाभ्याम्
khyātibodhābhyām
|
ख्यातिबोधेभ्यः
khyātibodhebhyaḥ
|
Genitivo |
ख्यातिबोधस्य
khyātibodhasya
|
ख्यातिबोधयोः
khyātibodhayoḥ
|
ख्यातिबोधानाम्
khyātibodhānām
|
Locativo |
ख्यातिबोधे
khyātibodhe
|
ख्यातिबोधयोः
khyātibodhayoḥ
|
ख्यातिबोधेषु
khyātibodheṣu
|