Sanskrit tools

Sanskrit declension


Declension of ख्यातिमत् khyātimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ख्यातिमान् khyātimān
ख्यातिमन्तौ khyātimantau
ख्यातिमन्तः khyātimantaḥ
Vocative ख्यातिमन् khyātiman
ख्यातिमन्तौ khyātimantau
ख्यातिमन्तः khyātimantaḥ
Accusative ख्यातिमन्तम् khyātimantam
ख्यातिमन्तौ khyātimantau
ख्यातिमतः khyātimataḥ
Instrumental ख्यातिमता khyātimatā
ख्यातिमद्भ्याम् khyātimadbhyām
ख्यातिमद्भिः khyātimadbhiḥ
Dative ख्यातिमते khyātimate
ख्यातिमद्भ्याम् khyātimadbhyām
ख्यातिमद्भ्यः khyātimadbhyaḥ
Ablative ख्यातिमतः khyātimataḥ
ख्यातिमद्भ्याम् khyātimadbhyām
ख्यातिमद्भ्यः khyātimadbhyaḥ
Genitive ख्यातिमतः khyātimataḥ
ख्यातिमतोः khyātimatoḥ
ख्यातिमताम् khyātimatām
Locative ख्यातिमति khyātimati
ख्यातिमतोः khyātimatoḥ
ख्यातिमत्सु khyātimatsu