| Singular | Dual | Plural |
Nominativo |
ख्यातिमान्
khyātimān
|
ख्यातिमन्तौ
khyātimantau
|
ख्यातिमन्तः
khyātimantaḥ
|
Vocativo |
ख्यातिमन्
khyātiman
|
ख्यातिमन्तौ
khyātimantau
|
ख्यातिमन्तः
khyātimantaḥ
|
Acusativo |
ख्यातिमन्तम्
khyātimantam
|
ख्यातिमन्तौ
khyātimantau
|
ख्यातिमतः
khyātimataḥ
|
Instrumental |
ख्यातिमता
khyātimatā
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भिः
khyātimadbhiḥ
|
Dativo |
ख्यातिमते
khyātimate
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भ्यः
khyātimadbhyaḥ
|
Ablativo |
ख्यातिमतः
khyātimataḥ
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भ्यः
khyātimadbhyaḥ
|
Genitivo |
ख्यातिमतः
khyātimataḥ
|
ख्यातिमतोः
khyātimatoḥ
|
ख्यातिमताम्
khyātimatām
|
Locativo |
ख्यातिमति
khyātimati
|
ख्यातिमतोः
khyātimatoḥ
|
ख्यातिमत्सु
khyātimatsu
|