| Singular | Dual | Plural |
Nominative |
ख्यातिमती
khyātimatī
|
ख्यातिमत्यौ
khyātimatyau
|
ख्यातिमत्यः
khyātimatyaḥ
|
Vocative |
ख्यातिमति
khyātimati
|
ख्यातिमत्यौ
khyātimatyau
|
ख्यातिमत्यः
khyātimatyaḥ
|
Accusative |
ख्यातिमतीम्
khyātimatīm
|
ख्यातिमत्यौ
khyātimatyau
|
ख्यातिमतीः
khyātimatīḥ
|
Instrumental |
ख्यातिमत्या
khyātimatyā
|
ख्यातिमतीभ्याम्
khyātimatībhyām
|
ख्यातिमतीभिः
khyātimatībhiḥ
|
Dative |
ख्यातिमत्यै
khyātimatyai
|
ख्यातिमतीभ्याम्
khyātimatībhyām
|
ख्यातिमतीभ्यः
khyātimatībhyaḥ
|
Ablative |
ख्यातिमत्याः
khyātimatyāḥ
|
ख्यातिमतीभ्याम्
khyātimatībhyām
|
ख्यातिमतीभ्यः
khyātimatībhyaḥ
|
Genitive |
ख्यातिमत्याः
khyātimatyāḥ
|
ख्यातिमत्योः
khyātimatyoḥ
|
ख्यातिमतीनाम्
khyātimatīnām
|
Locative |
ख्यातिमत्याम्
khyātimatyām
|
ख्यातिमत्योः
khyātimatyoḥ
|
ख्यातिमतीषु
khyātimatīṣu
|