Sanskrit tools

Sanskrit declension


Declension of ख्यापक khyāpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ख्यापकः khyāpakaḥ
ख्यापकौ khyāpakau
ख्यापकाः khyāpakāḥ
Vocative ख्यापक khyāpaka
ख्यापकौ khyāpakau
ख्यापकाः khyāpakāḥ
Accusative ख्यापकम् khyāpakam
ख्यापकौ khyāpakau
ख्यापकान् khyāpakān
Instrumental ख्यापकेन khyāpakena
ख्यापकाभ्याम् khyāpakābhyām
ख्यापकैः khyāpakaiḥ
Dative ख्यापकाय khyāpakāya
ख्यापकाभ्याम् khyāpakābhyām
ख्यापकेभ्यः khyāpakebhyaḥ
Ablative ख्यापकात् khyāpakāt
ख्यापकाभ्याम् khyāpakābhyām
ख्यापकेभ्यः khyāpakebhyaḥ
Genitive ख्यापकस्य khyāpakasya
ख्यापकयोः khyāpakayoḥ
ख्यापकानाम् khyāpakānām
Locative ख्यापके khyāpake
ख्यापकयोः khyāpakayoḥ
ख्यापकेषु khyāpakeṣu