Singular | Dual | Plural | |
Nominativo |
ख्यापकः
khyāpakaḥ |
ख्यापकौ
khyāpakau |
ख्यापकाः
khyāpakāḥ |
Vocativo |
ख्यापक
khyāpaka |
ख्यापकौ
khyāpakau |
ख्यापकाः
khyāpakāḥ |
Acusativo |
ख्यापकम्
khyāpakam |
ख्यापकौ
khyāpakau |
ख्यापकान्
khyāpakān |
Instrumental |
ख्यापकेन
khyāpakena |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकैः
khyāpakaiḥ |
Dativo |
ख्यापकाय
khyāpakāya |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकेभ्यः
khyāpakebhyaḥ |
Ablativo |
ख्यापकात्
khyāpakāt |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकेभ्यः
khyāpakebhyaḥ |
Genitivo |
ख्यापकस्य
khyāpakasya |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकानाम्
khyāpakānām |
Locativo |
ख्यापके
khyāpake |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकेषु
khyāpakeṣu |