Singular | Dual | Plural | |
Nominative |
ख्यापका
khyāpakā |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Vocative |
ख्यापके
khyāpake |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Accusative |
ख्यापकाम्
khyāpakām |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Instrumental |
ख्यापकया
khyāpakayā |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभिः
khyāpakābhiḥ |
Dative |
ख्यापकायै
khyāpakāyai |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभ्यः
khyāpakābhyaḥ |
Ablative |
ख्यापकायाः
khyāpakāyāḥ |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभ्यः
khyāpakābhyaḥ |
Genitive |
ख्यापकायाः
khyāpakāyāḥ |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकानाम्
khyāpakānām |
Locative |
ख्यापकायाम्
khyāpakāyām |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकासु
khyāpakāsu |