Singular | Dual | Plural | |
Nominativo |
ख्यापका
khyāpakā |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Vocativo |
ख्यापके
khyāpake |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Acusativo |
ख्यापकाम्
khyāpakām |
ख्यापके
khyāpake |
ख्यापकाः
khyāpakāḥ |
Instrumental |
ख्यापकया
khyāpakayā |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभिः
khyāpakābhiḥ |
Dativo |
ख्यापकायै
khyāpakāyai |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभ्यः
khyāpakābhyaḥ |
Ablativo |
ख्यापकायाः
khyāpakāyāḥ |
ख्यापकाभ्याम्
khyāpakābhyām |
ख्यापकाभ्यः
khyāpakābhyaḥ |
Genitivo |
ख्यापकायाः
khyāpakāyāḥ |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकानाम्
khyāpakānām |
Locativo |
ख्यापकायाम्
khyāpakāyām |
ख्यापकयोः
khyāpakayoḥ |
ख्यापकासु
khyāpakāsu |