Singular | Dual | Plural | |
Nominative |
गइष्टि
gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Vocative |
गइष्टे
gaiṣṭe गइष्टि gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Accusative |
गइष्टि
gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Instrumental |
गइष्टिना
gaiṣṭinā |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभिः
gaiṣṭibhiḥ |
Dative |
गइष्टिने
gaiṣṭine |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Ablative |
गइष्टिनः
gaiṣṭinaḥ |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Genitive |
गइष्टिनः
gaiṣṭinaḥ |
गइष्टिनोः
gaiṣṭinoḥ |
गइष्टीनाम्
gaiṣṭīnām |
Locative |
गइष्टिनि
gaiṣṭini |
गइष्टिनोः
gaiṣṭinoḥ |
गइष्टिषु
gaiṣṭiṣu |