Sanskrit tools

Sanskrit declension


Declension of गइष्टि gaiṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गइष्टि gaiṣṭi
गइष्टिनी gaiṣṭinī
गइष्टीनि gaiṣṭīni
Vocative गइष्टे gaiṣṭe
गइष्टि gaiṣṭi
गइष्टिनी gaiṣṭinī
गइष्टीनि gaiṣṭīni
Accusative गइष्टि gaiṣṭi
गइष्टिनी gaiṣṭinī
गइष्टीनि gaiṣṭīni
Instrumental गइष्टिना gaiṣṭinā
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभिः gaiṣṭibhiḥ
Dative गइष्टिने gaiṣṭine
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभ्यः gaiṣṭibhyaḥ
Ablative गइष्टिनः gaiṣṭinaḥ
गइष्टिभ्याम् gaiṣṭibhyām
गइष्टिभ्यः gaiṣṭibhyaḥ
Genitive गइष्टिनः gaiṣṭinaḥ
गइष्टिनोः gaiṣṭinoḥ
गइष्टीनाम् gaiṣṭīnām
Locative गइष्टिनि gaiṣṭini
गइष्टिनोः gaiṣṭinoḥ
गइष्टिषु gaiṣṭiṣu