Singular | Dual | Plural | |
Nominativo |
गइष्टि
gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Vocativo |
गइष्टे
gaiṣṭe गइष्टि gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Acusativo |
गइष्टि
gaiṣṭi |
गइष्टिनी
gaiṣṭinī |
गइष्टीनि
gaiṣṭīni |
Instrumental |
गइष्टिना
gaiṣṭinā |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभिः
gaiṣṭibhiḥ |
Dativo |
गइष्टिने
gaiṣṭine |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Ablativo |
गइष्टिनः
gaiṣṭinaḥ |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Genitivo |
गइष्टिनः
gaiṣṭinaḥ |
गइष्टिनोः
gaiṣṭinoḥ |
गइष्टीनाम्
gaiṣṭīnām |
Locativo |
गइष्टिनि
gaiṣṭini |
गइष्टिनोः
gaiṣṭinoḥ |
गइष्टिषु
gaiṣṭiṣu |