Sanskrit tools

Sanskrit declension


Declension of गगनभ्रमण gaganabhramaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनभ्रमणः gaganabhramaṇaḥ
गगनभ्रमणौ gaganabhramaṇau
गगनभ्रमणाः gaganabhramaṇāḥ
Vocative गगनभ्रमण gaganabhramaṇa
गगनभ्रमणौ gaganabhramaṇau
गगनभ्रमणाः gaganabhramaṇāḥ
Accusative गगनभ्रमणम् gaganabhramaṇam
गगनभ्रमणौ gaganabhramaṇau
गगनभ्रमणान् gaganabhramaṇān
Instrumental गगनभ्रमणेन gaganabhramaṇena
गगनभ्रमणाभ्याम् gaganabhramaṇābhyām
गगनभ्रमणैः gaganabhramaṇaiḥ
Dative गगनभ्रमणाय gaganabhramaṇāya
गगनभ्रमणाभ्याम् gaganabhramaṇābhyām
गगनभ्रमणेभ्यः gaganabhramaṇebhyaḥ
Ablative गगनभ्रमणात् gaganabhramaṇāt
गगनभ्रमणाभ्याम् gaganabhramaṇābhyām
गगनभ्रमणेभ्यः gaganabhramaṇebhyaḥ
Genitive गगनभ्रमणस्य gaganabhramaṇasya
गगनभ्रमणयोः gaganabhramaṇayoḥ
गगनभ्रमणानाम् gaganabhramaṇānām
Locative गगनभ्रमणे gaganabhramaṇe
गगनभ्रमणयोः gaganabhramaṇayoḥ
गगनभ्रमणेषु gaganabhramaṇeṣu