| Singular | Dual | Plural |
Nominativo |
गगनभ्रमणः
gaganabhramaṇaḥ
|
गगनभ्रमणौ
gaganabhramaṇau
|
गगनभ्रमणाः
gaganabhramaṇāḥ
|
Vocativo |
गगनभ्रमण
gaganabhramaṇa
|
गगनभ्रमणौ
gaganabhramaṇau
|
गगनभ्रमणाः
gaganabhramaṇāḥ
|
Acusativo |
गगनभ्रमणम्
gaganabhramaṇam
|
गगनभ्रमणौ
gaganabhramaṇau
|
गगनभ्रमणान्
gaganabhramaṇān
|
Instrumental |
गगनभ्रमणेन
gaganabhramaṇena
|
गगनभ्रमणाभ्याम्
gaganabhramaṇābhyām
|
गगनभ्रमणैः
gaganabhramaṇaiḥ
|
Dativo |
गगनभ्रमणाय
gaganabhramaṇāya
|
गगनभ्रमणाभ्याम्
gaganabhramaṇābhyām
|
गगनभ्रमणेभ्यः
gaganabhramaṇebhyaḥ
|
Ablativo |
गगनभ्रमणात्
gaganabhramaṇāt
|
गगनभ्रमणाभ्याम्
gaganabhramaṇābhyām
|
गगनभ्रमणेभ्यः
gaganabhramaṇebhyaḥ
|
Genitivo |
गगनभ्रमणस्य
gaganabhramaṇasya
|
गगनभ्रमणयोः
gaganabhramaṇayoḥ
|
गगनभ्रमणानाम्
gaganabhramaṇānām
|
Locativo |
गगनभ्रमणे
gaganabhramaṇe
|
गगनभ्रमणयोः
gaganabhramaṇayoḥ
|
गगनभ्रमणेषु
gaganabhramaṇeṣu
|