Sanskrit tools

Sanskrit declension


Declension of गगनस्थिता gaganasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनस्थिता gaganasthitā
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Vocative गगनस्थिते gaganasthite
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Accusative गगनस्थिताम् gaganasthitām
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Instrumental गगनस्थितया gaganasthitayā
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभिः gaganasthitābhiḥ
Dative गगनस्थितायै gaganasthitāyai
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभ्यः gaganasthitābhyaḥ
Ablative गगनस्थितायाः gaganasthitāyāḥ
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभ्यः gaganasthitābhyaḥ
Genitive गगनस्थितायाः gaganasthitāyāḥ
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितानाम् gaganasthitānām
Locative गगनस्थितायाम् gaganasthitāyām
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितासु gaganasthitāsu