| Singular | Dual | Plural |
Nominative |
गगनस्थिता
gaganasthitā
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Vocative |
गगनस्थिते
gaganasthite
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Accusative |
गगनस्थिताम्
gaganasthitām
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Instrumental |
गगनस्थितया
gaganasthitayā
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभिः
gaganasthitābhiḥ
|
Dative |
गगनस्थितायै
gaganasthitāyai
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभ्यः
gaganasthitābhyaḥ
|
Ablative |
गगनस्थितायाः
gaganasthitāyāḥ
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभ्यः
gaganasthitābhyaḥ
|
Genitive |
गगनस्थितायाः
gaganasthitāyāḥ
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितानाम्
gaganasthitānām
|
Locative |
गगनस्थितायाम्
gaganasthitāyām
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितासु
gaganasthitāsu
|