| Singular | Dual | Plural |
Nominativo |
गगनस्थिता
gaganasthitā
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Vocativo |
गगनस्थिते
gaganasthite
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Acusativo |
गगनस्थिताम्
gaganasthitām
|
गगनस्थिते
gaganasthite
|
गगनस्थिताः
gaganasthitāḥ
|
Instrumental |
गगनस्थितया
gaganasthitayā
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभिः
gaganasthitābhiḥ
|
Dativo |
गगनस्थितायै
gaganasthitāyai
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभ्यः
gaganasthitābhyaḥ
|
Ablativo |
गगनस्थितायाः
gaganasthitāyāḥ
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थिताभ्यः
gaganasthitābhyaḥ
|
Genitivo |
गगनस्थितायाः
gaganasthitāyāḥ
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितानाम्
gaganasthitānām
|
Locativo |
गगनस्थितायाम्
gaganasthitāyām
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितासु
gaganasthitāsu
|