Herramientas de sánscrito

Declinación del sánscrito


Declinación de गगनस्थिता gaganasthitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गगनस्थिता gaganasthitā
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Vocativo गगनस्थिते gaganasthite
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Acusativo गगनस्थिताम् gaganasthitām
गगनस्थिते gaganasthite
गगनस्थिताः gaganasthitāḥ
Instrumental गगनस्थितया gaganasthitayā
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभिः gaganasthitābhiḥ
Dativo गगनस्थितायै gaganasthitāyai
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभ्यः gaganasthitābhyaḥ
Ablativo गगनस्थितायाः gaganasthitāyāḥ
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थिताभ्यः gaganasthitābhyaḥ
Genitivo गगनस्थितायाः gaganasthitāyāḥ
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितानाम् gaganasthitānām
Locativo गगनस्थितायाम् gaganasthitāyām
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितासु gaganasthitāsu