Sanskrit tools

Sanskrit declension


Declension of गगनस्थित gaganasthita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गगनस्थितम् gaganasthitam
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Vocative गगनस्थित gaganasthita
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Accusative गगनस्थितम् gaganasthitam
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Instrumental गगनस्थितेन gaganasthitena
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितैः gaganasthitaiḥ
Dative गगनस्थिताय gaganasthitāya
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Ablative गगनस्थितात् gaganasthitāt
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Genitive गगनस्थितस्य gaganasthitasya
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितानाम् gaganasthitānām
Locative गगनस्थिते gaganasthite
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितेषु gaganasthiteṣu