| Singular | Dual | Plural |
Nominative |
गगनस्थितम्
gaganasthitam
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Vocative |
गगनस्थित
gaganasthita
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Accusative |
गगनस्थितम्
gaganasthitam
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Instrumental |
गगनस्थितेन
gaganasthitena
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितैः
gaganasthitaiḥ
|
Dative |
गगनस्थिताय
gaganasthitāya
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितेभ्यः
gaganasthitebhyaḥ
|
Ablative |
गगनस्थितात्
gaganasthitāt
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितेभ्यः
gaganasthitebhyaḥ
|
Genitive |
गगनस्थितस्य
gaganasthitasya
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितानाम्
gaganasthitānām
|
Locative |
गगनस्थिते
gaganasthite
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितेषु
gaganasthiteṣu
|