Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गगनस्थित gaganasthita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गगनस्थितम् gaganasthitam
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Vocativo गगनस्थित gaganasthita
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Acusativo गगनस्थितम् gaganasthitam
गगनस्थिते gaganasthite
गगनस्थितानि gaganasthitāni
Instrumental गगनस्थितेन gaganasthitena
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितैः gaganasthitaiḥ
Dativo गगनस्थिताय gaganasthitāya
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Ablativo गगनस्थितात् gaganasthitāt
गगनस्थिताभ्याम् gaganasthitābhyām
गगनस्थितेभ्यः gaganasthitebhyaḥ
Genitivo गगनस्थितस्य gaganasthitasya
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितानाम् gaganasthitānām
Locativo गगनस्थिते gaganasthite
गगनस्थितयोः gaganasthitayoḥ
गगनस्थितेषु gaganasthiteṣu