| Singular | Dual | Plural |
Nominativo |
गगनस्थितम्
gaganasthitam
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Vocativo |
गगनस्थित
gaganasthita
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Acusativo |
गगनस्थितम्
gaganasthitam
|
गगनस्थिते
gaganasthite
|
गगनस्थितानि
gaganasthitāni
|
Instrumental |
गगनस्थितेन
gaganasthitena
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितैः
gaganasthitaiḥ
|
Dativo |
गगनस्थिताय
gaganasthitāya
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितेभ्यः
gaganasthitebhyaḥ
|
Ablativo |
गगनस्थितात्
gaganasthitāt
|
गगनस्थिताभ्याम्
gaganasthitābhyām
|
गगनस्थितेभ्यः
gaganasthitebhyaḥ
|
Genitivo |
गगनस्थितस्य
gaganasthitasya
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितानाम्
gaganasthitānām
|
Locativo |
गगनस्थिते
gaganasthite
|
गगनस्थितयोः
gaganasthitayoḥ
|
गगनस्थितेषु
gaganasthiteṣu
|