| Singular | Dual | Plural |
Nominative |
गङ्गाचम्पूः
gaṅgācampūḥ
|
गङ्गाचम्प्वौ
gaṅgācampvau
|
गङ्गाचम्प्वः
gaṅgācampvaḥ
|
Vocative |
गङ्गाचम्पु
gaṅgācampu
|
गङ्गाचम्प्वौ
gaṅgācampvau
|
गङ्गाचम्प्वः
gaṅgācampvaḥ
|
Accusative |
गङ्गाचम्पूम्
gaṅgācampūm
|
गङ्गाचम्प्वौ
gaṅgācampvau
|
गङ्गाचम्पूः
gaṅgācampūḥ
|
Instrumental |
गङ्गाचम्प्वा
gaṅgācampvā
|
गङ्गाचम्पूभ्याम्
gaṅgācampūbhyām
|
गङ्गाचम्पूभिः
gaṅgācampūbhiḥ
|
Dative |
गङ्गाचम्प्वै
gaṅgācampvai
|
गङ्गाचम्पूभ्याम्
gaṅgācampūbhyām
|
गङ्गाचम्पूभ्यः
gaṅgācampūbhyaḥ
|
Ablative |
गङ्गाचम्प्वाः
gaṅgācampvāḥ
|
गङ्गाचम्पूभ्याम्
gaṅgācampūbhyām
|
गङ्गाचम्पूभ्यः
gaṅgācampūbhyaḥ
|
Genitive |
गङ्गाचम्प्वाः
gaṅgācampvāḥ
|
गङ्गाचम्प्वोः
gaṅgācampvoḥ
|
गङ्गाचम्पूनाम्
gaṅgācampūnām
|
Locative |
गङ्गाचम्प्वाम्
gaṅgācampvām
|
गङ्गाचम्प्वोः
gaṅgācampvoḥ
|
गङ्गाचम्पुषु
gaṅgācampuṣu
|