Sanskrit tools

Sanskrit declension


Declension of गङ्गाचिल्ली gaṅgācillī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गङ्गाचिल्ली gaṅgācillī
गङ्गाचिल्ल्यौ gaṅgācillyau
गङ्गाचिल्ल्यः gaṅgācillyaḥ
Vocative गङ्गाचिल्लि gaṅgācilli
गङ्गाचिल्ल्यौ gaṅgācillyau
गङ्गाचिल्ल्यः gaṅgācillyaḥ
Accusative गङ्गाचिल्लीम् gaṅgācillīm
गङ्गाचिल्ल्यौ gaṅgācillyau
गङ्गाचिल्लीः gaṅgācillīḥ
Instrumental गङ्गाचिल्ल्या gaṅgācillyā
गङ्गाचिल्लीभ्याम् gaṅgācillībhyām
गङ्गाचिल्लीभिः gaṅgācillībhiḥ
Dative गङ्गाचिल्ल्यै gaṅgācillyai
गङ्गाचिल्लीभ्याम् gaṅgācillībhyām
गङ्गाचिल्लीभ्यः gaṅgācillībhyaḥ
Ablative गङ्गाचिल्ल्याः gaṅgācillyāḥ
गङ्गाचिल्लीभ्याम् gaṅgācillībhyām
गङ्गाचिल्लीभ्यः gaṅgācillībhyaḥ
Genitive गङ्गाचिल्ल्याः gaṅgācillyāḥ
गङ्गाचिल्ल्योः gaṅgācillyoḥ
गङ्गाचिल्लीनाम् gaṅgācillīnām
Locative गङ्गाचिल्ल्याम् gaṅgācillyām
गङ्गाचिल्ल्योः gaṅgācillyoḥ
गङ्गाचिल्लीषु gaṅgācillīṣu