| Singular | Dual | Plural |
Nominative |
गङ्गाचिल्ली
gaṅgācillī
|
गङ्गाचिल्ल्यौ
gaṅgācillyau
|
गङ्गाचिल्ल्यः
gaṅgācillyaḥ
|
Vocative |
गङ्गाचिल्लि
gaṅgācilli
|
गङ्गाचिल्ल्यौ
gaṅgācillyau
|
गङ्गाचिल्ल्यः
gaṅgācillyaḥ
|
Accusative |
गङ्गाचिल्लीम्
gaṅgācillīm
|
गङ्गाचिल्ल्यौ
gaṅgācillyau
|
गङ्गाचिल्लीः
gaṅgācillīḥ
|
Instrumental |
गङ्गाचिल्ल्या
gaṅgācillyā
|
गङ्गाचिल्लीभ्याम्
gaṅgācillībhyām
|
गङ्गाचिल्लीभिः
gaṅgācillībhiḥ
|
Dative |
गङ्गाचिल्ल्यै
gaṅgācillyai
|
गङ्गाचिल्लीभ्याम्
gaṅgācillībhyām
|
गङ्गाचिल्लीभ्यः
gaṅgācillībhyaḥ
|
Ablative |
गङ्गाचिल्ल्याः
gaṅgācillyāḥ
|
गङ्गाचिल्लीभ्याम्
gaṅgācillībhyām
|
गङ्गाचिल्लीभ्यः
gaṅgācillībhyaḥ
|
Genitive |
गङ्गाचिल्ल्याः
gaṅgācillyāḥ
|
गङ्गाचिल्ल्योः
gaṅgācillyoḥ
|
गङ्गाचिल्लीनाम्
gaṅgācillīnām
|
Locative |
गङ्गाचिल्ल्याम्
gaṅgācillyām
|
गङ्गाचिल्ल्योः
gaṅgācillyoḥ
|
गङ्गाचिल्लीषु
gaṅgācillīṣu
|