Sanskrit tools

Sanskrit declension


Declension of गङ्गाज gaṅgāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाजः gaṅgājaḥ
गङ्गाजौ gaṅgājau
गङ्गाजाः gaṅgājāḥ
Vocative गङ्गाज gaṅgāja
गङ्गाजौ gaṅgājau
गङ्गाजाः gaṅgājāḥ
Accusative गङ्गाजम् gaṅgājam
गङ्गाजौ gaṅgājau
गङ्गाजान् gaṅgājān
Instrumental गङ्गाजेन gaṅgājena
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजैः gaṅgājaiḥ
Dative गङ्गाजाय gaṅgājāya
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजेभ्यः gaṅgājebhyaḥ
Ablative गङ्गाजात् gaṅgājāt
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजेभ्यः gaṅgājebhyaḥ
Genitive गङ्गाजस्य gaṅgājasya
गङ्गाजयोः gaṅgājayoḥ
गङ्गाजानाम् gaṅgājānām
Locative गङ्गाजे gaṅgāje
गङ्गाजयोः gaṅgājayoḥ
गङ्गाजेषु gaṅgājeṣu