Singular | Dual | Plural | |
Nominative |
गङ्गाजः
gaṅgājaḥ |
गङ्गाजौ
gaṅgājau |
गङ्गाजाः
gaṅgājāḥ |
Vocative |
गङ्गाज
gaṅgāja |
गङ्गाजौ
gaṅgājau |
गङ्गाजाः
gaṅgājāḥ |
Accusative |
गङ्गाजम्
gaṅgājam |
गङ्गाजौ
gaṅgājau |
गङ्गाजान्
gaṅgājān |
Instrumental |
गङ्गाजेन
gaṅgājena |
गङ्गाजाभ्याम्
gaṅgājābhyām |
गङ्गाजैः
gaṅgājaiḥ |
Dative |
गङ्गाजाय
gaṅgājāya |
गङ्गाजाभ्याम्
gaṅgājābhyām |
गङ्गाजेभ्यः
gaṅgājebhyaḥ |
Ablative |
गङ्गाजात्
gaṅgājāt |
गङ्गाजाभ्याम्
gaṅgājābhyām |
गङ्गाजेभ्यः
gaṅgājebhyaḥ |
Genitive |
गङ्गाजस्य
gaṅgājasya |
गङ्गाजयोः
gaṅgājayoḥ |
गङ्गाजानाम्
gaṅgājānām |
Locative |
गङ्गाजे
gaṅgāje |
गङ्गाजयोः
gaṅgājayoḥ |
गङ्गाजेषु
gaṅgājeṣu |