Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गङ्गाज gaṅgāja, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गाजः gaṅgājaḥ
गङ्गाजौ gaṅgājau
गङ्गाजाः gaṅgājāḥ
Vocativo गङ्गाज gaṅgāja
गङ्गाजौ gaṅgājau
गङ्गाजाः gaṅgājāḥ
Acusativo गङ्गाजम् gaṅgājam
गङ्गाजौ gaṅgājau
गङ्गाजान् gaṅgājān
Instrumental गङ्गाजेन gaṅgājena
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजैः gaṅgājaiḥ
Dativo गङ्गाजाय gaṅgājāya
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजेभ्यः gaṅgājebhyaḥ
Ablativo गङ्गाजात् gaṅgājāt
गङ्गाजाभ्याम् gaṅgājābhyām
गङ्गाजेभ्यः gaṅgājebhyaḥ
Genitivo गङ्गाजस्य gaṅgājasya
गङ्गाजयोः gaṅgājayoḥ
गङ्गाजानाम् gaṅgājānām
Locativo गङ्गाजे gaṅgāje
गङ्गाजयोः gaṅgājayoḥ
गङ्गाजेषु gaṅgājeṣu