Sanskrit tools

Sanskrit declension


Declension of गङ्गातीर gaṅgātīra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गातीरम् gaṅgātīram
गङ्गातीरे gaṅgātīre
गङ्गातीराणि gaṅgātīrāṇi
Vocative गङ्गातीर gaṅgātīra
गङ्गातीरे gaṅgātīre
गङ्गातीराणि gaṅgātīrāṇi
Accusative गङ्गातीरम् gaṅgātīram
गङ्गातीरे gaṅgātīre
गङ्गातीराणि gaṅgātīrāṇi
Instrumental गङ्गातीरेण gaṅgātīreṇa
गङ्गातीराभ्याम् gaṅgātīrābhyām
गङ्गातीरैः gaṅgātīraiḥ
Dative गङ्गातीराय gaṅgātīrāya
गङ्गातीराभ्याम् gaṅgātīrābhyām
गङ्गातीरेभ्यः gaṅgātīrebhyaḥ
Ablative गङ्गातीरात् gaṅgātīrāt
गङ्गातीराभ्याम् gaṅgātīrābhyām
गङ्गातीरेभ्यः gaṅgātīrebhyaḥ
Genitive गङ्गातीरस्य gaṅgātīrasya
गङ्गातीरयोः gaṅgātīrayoḥ
गङ्गातीराणाम् gaṅgātīrāṇām
Locative गङ्गातीरे gaṅgātīre
गङ्गातीरयोः gaṅgātīrayoḥ
गङ्गातीरेषु gaṅgātīreṣu