| Singular | Dual | Plural |
Nominativo |
गङ्गातीरम्
gaṅgātīram
|
गङ्गातीरे
gaṅgātīre
|
गङ्गातीराणि
gaṅgātīrāṇi
|
Vocativo |
गङ्गातीर
gaṅgātīra
|
गङ्गातीरे
gaṅgātīre
|
गङ्गातीराणि
gaṅgātīrāṇi
|
Acusativo |
गङ्गातीरम्
gaṅgātīram
|
गङ्गातीरे
gaṅgātīre
|
गङ्गातीराणि
gaṅgātīrāṇi
|
Instrumental |
गङ्गातीरेण
gaṅgātīreṇa
|
गङ्गातीराभ्याम्
gaṅgātīrābhyām
|
गङ्गातीरैः
gaṅgātīraiḥ
|
Dativo |
गङ्गातीराय
gaṅgātīrāya
|
गङ्गातीराभ्याम्
gaṅgātīrābhyām
|
गङ्गातीरेभ्यः
gaṅgātīrebhyaḥ
|
Ablativo |
गङ्गातीरात्
gaṅgātīrāt
|
गङ्गातीराभ्याम्
gaṅgātīrābhyām
|
गङ्गातीरेभ्यः
gaṅgātīrebhyaḥ
|
Genitivo |
गङ्गातीरस्य
gaṅgātīrasya
|
गङ्गातीरयोः
gaṅgātīrayoḥ
|
गङ्गातीराणाम्
gaṅgātīrāṇām
|
Locativo |
गङ्गातीरे
gaṅgātīre
|
गङ्गातीरयोः
gaṅgātīrayoḥ
|
गङ्गातीरेषु
gaṅgātīreṣu
|