| Singular | Dual | Plural |
Nominative |
गङ्गादासः
gaṅgādāsaḥ
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासाः
gaṅgādāsāḥ
|
Vocative |
गङ्गादास
gaṅgādāsa
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासाः
gaṅgādāsāḥ
|
Accusative |
गङ्गादासम्
gaṅgādāsam
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासान्
gaṅgādāsān
|
Instrumental |
गङ्गादासेन
gaṅgādāsena
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासैः
gaṅgādāsaiḥ
|
Dative |
गङ्गादासाय
gaṅgādāsāya
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासेभ्यः
gaṅgādāsebhyaḥ
|
Ablative |
गङ्गादासात्
gaṅgādāsāt
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासेभ्यः
gaṅgādāsebhyaḥ
|
Genitive |
गङ्गादासस्य
gaṅgādāsasya
|
गङ्गादासयोः
gaṅgādāsayoḥ
|
गङ्गादासानाम्
gaṅgādāsānām
|
Locative |
गङ्गादासे
gaṅgādāse
|
गङ्गादासयोः
gaṅgādāsayoḥ
|
गङ्गादासेषु
gaṅgādāseṣu
|