Sanskrit tools

Sanskrit declension


Declension of गङ्गादास gaṅgādāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गादासः gaṅgādāsaḥ
गङ्गादासौ gaṅgādāsau
गङ्गादासाः gaṅgādāsāḥ
Vocative गङ्गादास gaṅgādāsa
गङ्गादासौ gaṅgādāsau
गङ्गादासाः gaṅgādāsāḥ
Accusative गङ्गादासम् gaṅgādāsam
गङ्गादासौ gaṅgādāsau
गङ्गादासान् gaṅgādāsān
Instrumental गङ्गादासेन gaṅgādāsena
गङ्गादासाभ्याम् gaṅgādāsābhyām
गङ्गादासैः gaṅgādāsaiḥ
Dative गङ्गादासाय gaṅgādāsāya
गङ्गादासाभ्याम् gaṅgādāsābhyām
गङ्गादासेभ्यः gaṅgādāsebhyaḥ
Ablative गङ्गादासात् gaṅgādāsāt
गङ्गादासाभ्याम् gaṅgādāsābhyām
गङ्गादासेभ्यः gaṅgādāsebhyaḥ
Genitive गङ्गादासस्य gaṅgādāsasya
गङ्गादासयोः gaṅgādāsayoḥ
गङ्गादासानाम् gaṅgādāsānām
Locative गङ्गादासे gaṅgādāse
गङ्गादासयोः gaṅgādāsayoḥ
गङ्गादासेषु gaṅgādāseṣu