| Singular | Dual | Plural |
Nominativo |
गङ्गादासः
gaṅgādāsaḥ
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासाः
gaṅgādāsāḥ
|
Vocativo |
गङ्गादास
gaṅgādāsa
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासाः
gaṅgādāsāḥ
|
Acusativo |
गङ्गादासम्
gaṅgādāsam
|
गङ्गादासौ
gaṅgādāsau
|
गङ्गादासान्
gaṅgādāsān
|
Instrumental |
गङ्गादासेन
gaṅgādāsena
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासैः
gaṅgādāsaiḥ
|
Dativo |
गङ्गादासाय
gaṅgādāsāya
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासेभ्यः
gaṅgādāsebhyaḥ
|
Ablativo |
गङ्गादासात्
gaṅgādāsāt
|
गङ्गादासाभ्याम्
gaṅgādāsābhyām
|
गङ्गादासेभ्यः
gaṅgādāsebhyaḥ
|
Genitivo |
गङ्गादासस्य
gaṅgādāsasya
|
गङ्गादासयोः
gaṅgādāsayoḥ
|
गङ्गादासानाम्
gaṅgādāsānām
|
Locativo |
गङ्गादासे
gaṅgādāse
|
गङ्गादासयोः
gaṅgādāsayoḥ
|
गङ्गादासेषु
gaṅgādāseṣu
|