| Singular | Dual | Plural |
Nominative |
गङ्गादित्यः
gaṅgādityaḥ
|
गङ्गादित्यौ
gaṅgādityau
|
गङ्गादित्याः
gaṅgādityāḥ
|
Vocative |
गङ्गादित्य
gaṅgāditya
|
गङ्गादित्यौ
gaṅgādityau
|
गङ्गादित्याः
gaṅgādityāḥ
|
Accusative |
गङ्गादित्यम्
gaṅgādityam
|
गङ्गादित्यौ
gaṅgādityau
|
गङ्गादित्यान्
gaṅgādityān
|
Instrumental |
गङ्गादित्येन
gaṅgādityena
|
गङ्गादित्याभ्याम्
gaṅgādityābhyām
|
गङ्गादित्यैः
gaṅgādityaiḥ
|
Dative |
गङ्गादित्याय
gaṅgādityāya
|
गङ्गादित्याभ्याम्
gaṅgādityābhyām
|
गङ्गादित्येभ्यः
gaṅgādityebhyaḥ
|
Ablative |
गङ्गादित्यात्
gaṅgādityāt
|
गङ्गादित्याभ्याम्
gaṅgādityābhyām
|
गङ्गादित्येभ्यः
gaṅgādityebhyaḥ
|
Genitive |
गङ्गादित्यस्य
gaṅgādityasya
|
गङ्गादित्ययोः
gaṅgādityayoḥ
|
गङ्गादित्यानाम्
gaṅgādityānām
|
Locative |
गङ्गादित्ये
gaṅgāditye
|
गङ्गादित्ययोः
gaṅgādityayoḥ
|
गङ्गादित्येषु
gaṅgādityeṣu
|