Herramientas de sánscrito

Declinación del sánscrito


Declinación de गङ्गादित्य gaṅgāditya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गङ्गादित्यः gaṅgādityaḥ
गङ्गादित्यौ gaṅgādityau
गङ्गादित्याः gaṅgādityāḥ
Vocativo गङ्गादित्य gaṅgāditya
गङ्गादित्यौ gaṅgādityau
गङ्गादित्याः gaṅgādityāḥ
Acusativo गङ्गादित्यम् gaṅgādityam
गङ्गादित्यौ gaṅgādityau
गङ्गादित्यान् gaṅgādityān
Instrumental गङ्गादित्येन gaṅgādityena
गङ्गादित्याभ्याम् gaṅgādityābhyām
गङ्गादित्यैः gaṅgādityaiḥ
Dativo गङ्गादित्याय gaṅgādityāya
गङ्गादित्याभ्याम् gaṅgādityābhyām
गङ्गादित्येभ्यः gaṅgādityebhyaḥ
Ablativo गङ्गादित्यात् gaṅgādityāt
गङ्गादित्याभ्याम् gaṅgādityābhyām
गङ्गादित्येभ्यः gaṅgādityebhyaḥ
Genitivo गङ्गादित्यस्य gaṅgādityasya
गङ्गादित्ययोः gaṅgādityayoḥ
गङ्गादित्यानाम् gaṅgādityānām
Locativo गङ्गादित्ये gaṅgāditye
गङ्गादित्ययोः gaṅgādityayoḥ
गङ्गादित्येषु gaṅgādityeṣu