Sanskrit tools

Sanskrit declension


Declension of गङ्गादेवी gaṅgādevī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गङ्गादेवी gaṅgādevī
गङ्गादेव्यौ gaṅgādevyau
गङ्गादेव्यः gaṅgādevyaḥ
Vocative गङ्गादेवि gaṅgādevi
गङ्गादेव्यौ gaṅgādevyau
गङ्गादेव्यः gaṅgādevyaḥ
Accusative गङ्गादेवीम् gaṅgādevīm
गङ्गादेव्यौ gaṅgādevyau
गङ्गादेवीः gaṅgādevīḥ
Instrumental गङ्गादेव्या gaṅgādevyā
गङ्गादेवीभ्याम् gaṅgādevībhyām
गङ्गादेवीभिः gaṅgādevībhiḥ
Dative गङ्गादेव्यै gaṅgādevyai
गङ्गादेवीभ्याम् gaṅgādevībhyām
गङ्गादेवीभ्यः gaṅgādevībhyaḥ
Ablative गङ्गादेव्याः gaṅgādevyāḥ
गङ्गादेवीभ्याम् gaṅgādevībhyām
गङ्गादेवीभ्यः gaṅgādevībhyaḥ
Genitive गङ्गादेव्याः gaṅgādevyāḥ
गङ्गादेव्योः gaṅgādevyoḥ
गङ्गादेवीनाम् gaṅgādevīnām
Locative गङ्गादेव्याम् gaṅgādevyām
गङ्गादेव्योः gaṅgādevyoḥ
गङ्गादेवीषु gaṅgādevīṣu