| Singular | Dual | Plural |
Nominative |
गङ्गानागराजः
gaṅgānāgarājaḥ
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजाः
gaṅgānāgarājāḥ
|
Vocative |
गङ्गानागराज
gaṅgānāgarāja
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजाः
gaṅgānāgarājāḥ
|
Accusative |
गङ्गानागराजम्
gaṅgānāgarājam
|
गङ्गानागराजौ
gaṅgānāgarājau
|
गङ्गानागराजान्
gaṅgānāgarājān
|
Instrumental |
गङ्गानागराजेन
gaṅgānāgarājena
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजैः
gaṅgānāgarājaiḥ
|
Dative |
गङ्गानागराजाय
gaṅgānāgarājāya
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजेभ्यः
gaṅgānāgarājebhyaḥ
|
Ablative |
गङ्गानागराजात्
gaṅgānāgarājāt
|
गङ्गानागराजाभ्याम्
gaṅgānāgarājābhyām
|
गङ्गानागराजेभ्यः
gaṅgānāgarājebhyaḥ
|
Genitive |
गङ्गानागराजस्य
gaṅgānāgarājasya
|
गङ्गानागराजयोः
gaṅgānāgarājayoḥ
|
गङ्गानागराजानाम्
gaṅgānāgarājānām
|
Locative |
गङ्गानागराजे
gaṅgānāgarāje
|
गङ्गानागराजयोः
gaṅgānāgarājayoḥ
|
गङ्गानागराजेषु
gaṅgānāgarājeṣu
|