Sanskrit tools

Sanskrit declension


Declension of गङ्गानागराज gaṅgānāgarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गानागराजः gaṅgānāgarājaḥ
गङ्गानागराजौ gaṅgānāgarājau
गङ्गानागराजाः gaṅgānāgarājāḥ
Vocative गङ्गानागराज gaṅgānāgarāja
गङ्गानागराजौ gaṅgānāgarājau
गङ्गानागराजाः gaṅgānāgarājāḥ
Accusative गङ्गानागराजम् gaṅgānāgarājam
गङ्गानागराजौ gaṅgānāgarājau
गङ्गानागराजान् gaṅgānāgarājān
Instrumental गङ्गानागराजेन gaṅgānāgarājena
गङ्गानागराजाभ्याम् gaṅgānāgarājābhyām
गङ्गानागराजैः gaṅgānāgarājaiḥ
Dative गङ्गानागराजाय gaṅgānāgarājāya
गङ्गानागराजाभ्याम् gaṅgānāgarājābhyām
गङ्गानागराजेभ्यः gaṅgānāgarājebhyaḥ
Ablative गङ्गानागराजात् gaṅgānāgarājāt
गङ्गानागराजाभ्याम् gaṅgānāgarājābhyām
गङ्गानागराजेभ्यः gaṅgānāgarājebhyaḥ
Genitive गङ्गानागराजस्य gaṅgānāgarājasya
गङ्गानागराजयोः gaṅgānāgarājayoḥ
गङ्गानागराजानाम् gaṅgānāgarājānām
Locative गङ्गानागराजे gaṅgānāgarāje
गङ्गानागराजयोः gaṅgānāgarājayoḥ
गङ्गानागराजेषु gaṅgānāgarājeṣu